Declension table of ?śāntahṛdayā

Deva

FeminineSingularDualPlural
Nominativeśāntahṛdayā śāntahṛdaye śāntahṛdayāḥ
Vocativeśāntahṛdaye śāntahṛdaye śāntahṛdayāḥ
Accusativeśāntahṛdayām śāntahṛdaye śāntahṛdayāḥ
Instrumentalśāntahṛdayayā śāntahṛdayābhyām śāntahṛdayābhiḥ
Dativeśāntahṛdayāyai śāntahṛdayābhyām śāntahṛdayābhyaḥ
Ablativeśāntahṛdayāyāḥ śāntahṛdayābhyām śāntahṛdayābhyaḥ
Genitiveśāntahṛdayāyāḥ śāntahṛdayayoḥ śāntahṛdayānām
Locativeśāntahṛdayāyām śāntahṛdayayoḥ śāntahṛdayāsu

Adverb -śāntahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria