Declension table of ?śāntahṛdaya

Deva

NeuterSingularDualPlural
Nominativeśāntahṛdayam śāntahṛdaye śāntahṛdayāni
Vocativeśāntahṛdaya śāntahṛdaye śāntahṛdayāni
Accusativeśāntahṛdayam śāntahṛdaye śāntahṛdayāni
Instrumentalśāntahṛdayena śāntahṛdayābhyām śāntahṛdayaiḥ
Dativeśāntahṛdayāya śāntahṛdayābhyām śāntahṛdayebhyaḥ
Ablativeśāntahṛdayāt śāntahṛdayābhyām śāntahṛdayebhyaḥ
Genitiveśāntahṛdayasya śāntahṛdayayoḥ śāntahṛdayānām
Locativeśāntahṛdaye śāntahṛdayayoḥ śāntahṛdayeṣu

Compound śāntahṛdaya -

Adverb -śāntahṛdayam -śāntahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria