Declension table of ?śāntahṛdaya

Deva

MasculineSingularDualPlural
Nominativeśāntahṛdayaḥ śāntahṛdayau śāntahṛdayāḥ
Vocativeśāntahṛdaya śāntahṛdayau śāntahṛdayāḥ
Accusativeśāntahṛdayam śāntahṛdayau śāntahṛdayān
Instrumentalśāntahṛdayena śāntahṛdayābhyām śāntahṛdayaiḥ śāntahṛdayebhiḥ
Dativeśāntahṛdayāya śāntahṛdayābhyām śāntahṛdayebhyaḥ
Ablativeśāntahṛdayāt śāntahṛdayābhyām śāntahṛdayebhyaḥ
Genitiveśāntahṛdayasya śāntahṛdayayoḥ śāntahṛdayānām
Locativeśāntahṛdaye śāntahṛdayayoḥ śāntahṛdayeṣu

Compound śāntahṛdaya -

Adverb -śāntahṛdayam -śāntahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria