Declension table of ?śāntaguṇā

Deva

FeminineSingularDualPlural
Nominativeśāntaguṇā śāntaguṇe śāntaguṇāḥ
Vocativeśāntaguṇe śāntaguṇe śāntaguṇāḥ
Accusativeśāntaguṇām śāntaguṇe śāntaguṇāḥ
Instrumentalśāntaguṇayā śāntaguṇābhyām śāntaguṇābhiḥ
Dativeśāntaguṇāyai śāntaguṇābhyām śāntaguṇābhyaḥ
Ablativeśāntaguṇāyāḥ śāntaguṇābhyām śāntaguṇābhyaḥ
Genitiveśāntaguṇāyāḥ śāntaguṇayoḥ śāntaguṇānām
Locativeśāntaguṇāyām śāntaguṇayoḥ śāntaguṇāsu

Adverb -śāntaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria