Declension table of ?śāntaguṇa

Deva

NeuterSingularDualPlural
Nominativeśāntaguṇam śāntaguṇe śāntaguṇāni
Vocativeśāntaguṇa śāntaguṇe śāntaguṇāni
Accusativeśāntaguṇam śāntaguṇe śāntaguṇāni
Instrumentalśāntaguṇena śāntaguṇābhyām śāntaguṇaiḥ
Dativeśāntaguṇāya śāntaguṇābhyām śāntaguṇebhyaḥ
Ablativeśāntaguṇāt śāntaguṇābhyām śāntaguṇebhyaḥ
Genitiveśāntaguṇasya śāntaguṇayoḥ śāntaguṇānām
Locativeśāntaguṇe śāntaguṇayoḥ śāntaguṇeṣu

Compound śāntaguṇa -

Adverb -śāntaguṇam -śāntaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria