Declension table of ?śāntaguṇa

Deva

MasculineSingularDualPlural
Nominativeśāntaguṇaḥ śāntaguṇau śāntaguṇāḥ
Vocativeśāntaguṇa śāntaguṇau śāntaguṇāḥ
Accusativeśāntaguṇam śāntaguṇau śāntaguṇān
Instrumentalśāntaguṇena śāntaguṇābhyām śāntaguṇaiḥ śāntaguṇebhiḥ
Dativeśāntaguṇāya śāntaguṇābhyām śāntaguṇebhyaḥ
Ablativeśāntaguṇāt śāntaguṇābhyām śāntaguṇebhyaḥ
Genitiveśāntaguṇasya śāntaguṇayoḥ śāntaguṇānām
Locativeśāntaguṇe śāntaguṇayoḥ śāntaguṇeṣu

Compound śāntaguṇa -

Adverb -śāntaguṇam -śāntaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria