Declension table of ?śāntaghoravimūḍhatva

Deva

NeuterSingularDualPlural
Nominativeśāntaghoravimūḍhatvam śāntaghoravimūḍhatve śāntaghoravimūḍhatvāni
Vocativeśāntaghoravimūḍhatva śāntaghoravimūḍhatve śāntaghoravimūḍhatvāni
Accusativeśāntaghoravimūḍhatvam śāntaghoravimūḍhatve śāntaghoravimūḍhatvāni
Instrumentalśāntaghoravimūḍhatvena śāntaghoravimūḍhatvābhyām śāntaghoravimūḍhatvaiḥ
Dativeśāntaghoravimūḍhatvāya śāntaghoravimūḍhatvābhyām śāntaghoravimūḍhatvebhyaḥ
Ablativeśāntaghoravimūḍhatvāt śāntaghoravimūḍhatvābhyām śāntaghoravimūḍhatvebhyaḥ
Genitiveśāntaghoravimūḍhatvasya śāntaghoravimūḍhatvayoḥ śāntaghoravimūḍhatvānām
Locativeśāntaghoravimūḍhatve śāntaghoravimūḍhatvayoḥ śāntaghoravimūḍhatveṣu

Compound śāntaghoravimūḍhatva -

Adverb -śāntaghoravimūḍhatvam -śāntaghoravimūḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria