Declension table of ?śāntadevatyā

Deva

FeminineSingularDualPlural
Nominativeśāntadevatyā śāntadevatye śāntadevatyāḥ
Vocativeśāntadevatye śāntadevatye śāntadevatyāḥ
Accusativeśāntadevatyām śāntadevatye śāntadevatyāḥ
Instrumentalśāntadevatyayā śāntadevatyābhyām śāntadevatyābhiḥ
Dativeśāntadevatyāyai śāntadevatyābhyām śāntadevatyābhyaḥ
Ablativeśāntadevatyāyāḥ śāntadevatyābhyām śāntadevatyābhyaḥ
Genitiveśāntadevatyāyāḥ śāntadevatyayoḥ śāntadevatyānām
Locativeśāntadevatyāyām śāntadevatyayoḥ śāntadevatyāsu

Adverb -śāntadevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria