Declension table of ?śāntadevatya

Deva

NeuterSingularDualPlural
Nominativeśāntadevatyam śāntadevatye śāntadevatyāni
Vocativeśāntadevatya śāntadevatye śāntadevatyāni
Accusativeśāntadevatyam śāntadevatye śāntadevatyāni
Instrumentalśāntadevatyena śāntadevatyābhyām śāntadevatyaiḥ
Dativeśāntadevatyāya śāntadevatyābhyām śāntadevatyebhyaḥ
Ablativeśāntadevatyāt śāntadevatyābhyām śāntadevatyebhyaḥ
Genitiveśāntadevatyasya śāntadevatyayoḥ śāntadevatyānām
Locativeśāntadevatye śāntadevatyayoḥ śāntadevatyeṣu

Compound śāntadevatya -

Adverb -śāntadevatyam -śāntadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria