Declension table of ?śāntātmanā

Deva

FeminineSingularDualPlural
Nominativeśāntātmanā śāntātmane śāntātmanāḥ
Vocativeśāntātmane śāntātmane śāntātmanāḥ
Accusativeśāntātmanām śāntātmane śāntātmanāḥ
Instrumentalśāntātmanayā śāntātmanābhyām śāntātmanābhiḥ
Dativeśāntātmanāyai śāntātmanābhyām śāntātmanābhyaḥ
Ablativeśāntātmanāyāḥ śāntātmanābhyām śāntātmanābhyaḥ
Genitiveśāntātmanāyāḥ śāntātmanayoḥ śāntātmanānām
Locativeśāntātmanāyām śāntātmanayoḥ śāntātmanāsu

Adverb -śāntātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria