Declension table of śāntātman

Deva

MasculineSingularDualPlural
Nominativeśāntātmā śāntātmānau śāntātmānaḥ
Vocativeśāntātman śāntātmānau śāntātmānaḥ
Accusativeśāntātmānam śāntātmānau śāntātmanaḥ
Instrumentalśāntātmanā śāntātmabhyām śāntātmabhiḥ
Dativeśāntātmane śāntātmabhyām śāntātmabhyaḥ
Ablativeśāntātmanaḥ śāntātmabhyām śāntātmabhyaḥ
Genitiveśāntātmanaḥ śāntātmanoḥ śāntātmanām
Locativeśāntātmani śāntātmanoḥ śāntātmasu

Compound śāntātma -

Adverb -śāntātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria