Declension table of ?śāntārcis

Deva

NeuterSingularDualPlural
Nominativeśāntārciḥ śāntārciṣī śāntārcīṃṣi
Vocativeśāntārciḥ śāntārciṣī śāntārcīṃṣi
Accusativeśāntārciḥ śāntārciṣī śāntārcīṃṣi
Instrumentalśāntārciṣā śāntārcirbhyām śāntārcirbhiḥ
Dativeśāntārciṣe śāntārcirbhyām śāntārcirbhyaḥ
Ablativeśāntārciṣaḥ śāntārcirbhyām śāntārcirbhyaḥ
Genitiveśāntārciṣaḥ śāntārciṣoḥ śāntārciṣām
Locativeśāntārciṣi śāntārciṣoḥ śāntārciḥṣu

Compound śāntārcis -

Adverb -śāntārcis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria