Declension table of ?śāntārcis

Deva

MasculineSingularDualPlural
Nominativeśāntārciḥ śāntārciṣau śāntārciṣaḥ
Vocativeśāntārciḥ śāntārciṣau śāntārciṣaḥ
Accusativeśāntārciṣam śāntārciṣau śāntārciṣaḥ
Instrumentalśāntārciṣā śāntārcirbhyām śāntārcirbhiḥ
Dativeśāntārciṣe śāntārcirbhyām śāntārcirbhyaḥ
Ablativeśāntārciṣaḥ śāntārcirbhyām śāntārcirbhyaḥ
Genitiveśāntārciṣaḥ śāntārciṣoḥ śāntārciṣām
Locativeśāntārciṣi śāntārciṣoḥ śāntārciḥṣu

Compound śāntārcis -

Adverb -śāntārcis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria