Declension table of ?śāntārciṣā

Deva

FeminineSingularDualPlural
Nominativeśāntārciṣā śāntārciṣe śāntārciṣāḥ
Vocativeśāntārciṣe śāntārciṣe śāntārciṣāḥ
Accusativeśāntārciṣām śāntārciṣe śāntārciṣāḥ
Instrumentalśāntārciṣayā śāntārciṣābhyām śāntārciṣābhiḥ
Dativeśāntārciṣāyai śāntārciṣābhyām śāntārciṣābhyaḥ
Ablativeśāntārciṣāyāḥ śāntārciṣābhyām śāntārciṣābhyaḥ
Genitiveśāntārciṣāyāḥ śāntārciṣayoḥ śāntārciṣāṇām
Locativeśāntārciṣāyām śāntārciṣayoḥ śāntārciṣāsu

Adverb -śāntārciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria