Declension table of ?śāntāntakara

Deva

MasculineSingularDualPlural
Nominativeśāntāntakaraḥ śāntāntakarau śāntāntakarāḥ
Vocativeśāntāntakara śāntāntakarau śāntāntakarāḥ
Accusativeśāntāntakaram śāntāntakarau śāntāntakarān
Instrumentalśāntāntakareṇa śāntāntakarābhyām śāntāntakaraiḥ śāntāntakarebhiḥ
Dativeśāntāntakarāya śāntāntakarābhyām śāntāntakarebhyaḥ
Ablativeśāntāntakarāt śāntāntakarābhyām śāntāntakarebhyaḥ
Genitiveśāntāntakarasya śāntāntakarayoḥ śāntāntakarāṇām
Locativeśāntāntakare śāntāntakarayoḥ śāntāntakareṣu

Compound śāntāntakara -

Adverb -śāntāntakaram -śāntāntakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria