Declension table of śānta

Deva

NeuterSingularDualPlural
Nominativeśāntam śānte śāntāni
Vocativeśānta śānte śāntāni
Accusativeśāntam śānte śāntāni
Instrumentalśāntena śāntābhyām śāntaiḥ
Dativeśāntāya śāntābhyām śāntebhyaḥ
Ablativeśāntāt śāntābhyām śāntebhyaḥ
Genitiveśāntasya śāntayoḥ śāntānām
Locativeśānte śāntayoḥ śānteṣu

Compound śānta -

Adverb -śāntam -śāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria