Declension table of śānta

Deva

MasculineSingularDualPlural
Nominativeśāntaḥ śāntau śāntāḥ
Vocativeśānta śāntau śāntāḥ
Accusativeśāntam śāntau śāntān
Instrumentalśāntena śāntābhyām śāntaiḥ śāntebhiḥ
Dativeśāntāya śāntābhyām śāntebhyaḥ
Ablativeśāntāt śāntābhyām śāntebhyaḥ
Genitiveśāntasya śāntayoḥ śāntānām
Locativeśānte śāntayoḥ śānteṣu

Compound śānta -

Adverb -śāntam -śāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria