Declension table of ?śānita

Deva

NeuterSingularDualPlural
Nominativeśānitam śānite śānitāni
Vocativeśānita śānite śānitāni
Accusativeśānitam śānite śānitāni
Instrumentalśānitena śānitābhyām śānitaiḥ
Dativeśānitāya śānitābhyām śānitebhyaḥ
Ablativeśānitāt śānitābhyām śānitebhyaḥ
Genitiveśānitasya śānitayoḥ śānitānām
Locativeśānite śānitayoḥ śāniteṣu

Compound śānita -

Adverb -śānitam -śānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria