Declension table of ?śānita

Deva

MasculineSingularDualPlural
Nominativeśānitaḥ śānitau śānitāḥ
Vocativeśānita śānitau śānitāḥ
Accusativeśānitam śānitau śānitān
Instrumentalśānitena śānitābhyām śānitaiḥ śānitebhiḥ
Dativeśānitāya śānitābhyām śānitebhyaḥ
Ablativeśānitāt śānitābhyām śānitebhyaḥ
Genitiveśānitasya śānitayoḥ śānitānām
Locativeśānite śānitayoḥ śāniteṣu

Compound śānita -

Adverb -śānitam -śānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria