Declension table of ?śānila

Deva

MasculineSingularDualPlural
Nominativeśānilaḥ śānilau śānilāḥ
Vocativeśānila śānilau śānilāḥ
Accusativeśānilam śānilau śānilān
Instrumentalśānilena śānilābhyām śānilaiḥ śānilebhiḥ
Dativeśānilāya śānilābhyām śānilebhyaḥ
Ablativeśānilāt śānilābhyām śānilebhyaḥ
Genitiveśānilasya śānilayoḥ śānilānām
Locativeśānile śānilayoḥ śānileṣu

Compound śānila -

Adverb -śānilam -śānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria