Declension table of ?śāna

Deva

MasculineSingularDualPlural
Nominativeśānaḥ śānau śānāḥ
Vocativeśāna śānau śānāḥ
Accusativeśānam śānau śānān
Instrumentalśānena śānābhyām śānaiḥ śānebhiḥ
Dativeśānāya śānābhyām śānebhyaḥ
Ablativeśānāt śānābhyām śānebhyaḥ
Genitiveśānasya śānayoḥ śānānām
Locativeśāne śānayoḥ śāneṣu

Compound śāna -

Adverb -śānam -śānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria