Declension table of ?śāmyatā

Deva

FeminineSingularDualPlural
Nominativeśāmyatā śāmyate śāmyatāḥ
Vocativeśāmyate śāmyate śāmyatāḥ
Accusativeśāmyatām śāmyate śāmyatāḥ
Instrumentalśāmyatayā śāmyatābhyām śāmyatābhiḥ
Dativeśāmyatāyai śāmyatābhyām śāmyatābhyaḥ
Ablativeśāmyatāyāḥ śāmyatābhyām śāmyatābhyaḥ
Genitiveśāmyatāyāḥ śāmyatayoḥ śāmyatānām
Locativeśāmyatāyām śāmyatayoḥ śāmyatāsu

Adverb -śāmyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria