Declension table of ?śāmyaprāśa

Deva

MasculineSingularDualPlural
Nominativeśāmyaprāśaḥ śāmyaprāśau śāmyaprāśāḥ
Vocativeśāmyaprāśa śāmyaprāśau śāmyaprāśāḥ
Accusativeśāmyaprāśam śāmyaprāśau śāmyaprāśān
Instrumentalśāmyaprāśena śāmyaprāśābhyām śāmyaprāśaiḥ śāmyaprāśebhiḥ
Dativeśāmyaprāśāya śāmyaprāśābhyām śāmyaprāśebhyaḥ
Ablativeśāmyaprāśāt śāmyaprāśābhyām śāmyaprāśebhyaḥ
Genitiveśāmyaprāśasya śāmyaprāśayoḥ śāmyaprāśānām
Locativeśāmyaprāśe śāmyaprāśayoḥ śāmyaprāśeṣu

Compound śāmyaprāśa -

Adverb -śāmyaprāśam -śāmyaprāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria