Declension table of ?śāmyāka

Deva

NeuterSingularDualPlural
Nominativeśāmyākam śāmyāke śāmyākāni
Vocativeśāmyāka śāmyāke śāmyākāni
Accusativeśāmyākam śāmyāke śāmyākāni
Instrumentalśāmyākena śāmyākābhyām śāmyākaiḥ
Dativeśāmyākāya śāmyākābhyām śāmyākebhyaḥ
Ablativeśāmyākāt śāmyākābhyām śāmyākebhyaḥ
Genitiveśāmyākasya śāmyākayoḥ śāmyākānām
Locativeśāmyāke śāmyākayoḥ śāmyākeṣu

Compound śāmyāka -

Adverb -śāmyākam -śāmyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria