Declension table of ?śāmmada

Deva

NeuterSingularDualPlural
Nominativeśāmmadam śāmmade śāmmadāni
Vocativeśāmmada śāmmade śāmmadāni
Accusativeśāmmadam śāmmade śāmmadāni
Instrumentalśāmmadena śāmmadābhyām śāmmadaiḥ
Dativeśāmmadāya śāmmadābhyām śāmmadebhyaḥ
Ablativeśāmmadāt śāmmadābhyām śāmmadebhyaḥ
Genitiveśāmmadasya śāmmadayoḥ śāmmadānām
Locativeśāmmade śāmmadayoḥ śāmmadeṣu

Compound śāmmada -

Adverb -śāmmadam -śāmmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria