Declension table of ?śāmitrakarman

Deva

NeuterSingularDualPlural
Nominativeśāmitrakarma śāmitrakarmaṇī śāmitrakarmāṇi
Vocativeśāmitrakarman śāmitrakarma śāmitrakarmaṇī śāmitrakarmāṇi
Accusativeśāmitrakarma śāmitrakarmaṇī śāmitrakarmāṇi
Instrumentalśāmitrakarmaṇā śāmitrakarmabhyām śāmitrakarmabhiḥ
Dativeśāmitrakarmaṇe śāmitrakarmabhyām śāmitrakarmabhyaḥ
Ablativeśāmitrakarmaṇaḥ śāmitrakarmabhyām śāmitrakarmabhyaḥ
Genitiveśāmitrakarmaṇaḥ śāmitrakarmaṇoḥ śāmitrakarmaṇām
Locativeśāmitrakarmaṇi śāmitrakarmaṇoḥ śāmitrakarmasu

Compound śāmitrakarma -

Adverb -śāmitrakarma -śāmitrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria