Declension table of ?śāmika

Deva

MasculineSingularDualPlural
Nominativeśāmikaḥ śāmikau śāmikāḥ
Vocativeśāmika śāmikau śāmikāḥ
Accusativeśāmikam śāmikau śāmikān
Instrumentalśāmikena śāmikābhyām śāmikaiḥ śāmikebhiḥ
Dativeśāmikāya śāmikābhyām śāmikebhyaḥ
Ablativeśāmikāt śāmikābhyām śāmikebhyaḥ
Genitiveśāmikasya śāmikayoḥ śāmikānām
Locativeśāmike śāmikayoḥ śāmikeṣu

Compound śāmika -

Adverb -śāmikam -śāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria