Declension table of ?śāmīvatī

Deva

FeminineSingularDualPlural
Nominativeśāmīvatī śāmīvatyau śāmīvatyaḥ
Vocativeśāmīvati śāmīvatyau śāmīvatyaḥ
Accusativeśāmīvatīm śāmīvatyau śāmīvatīḥ
Instrumentalśāmīvatyā śāmīvatībhyām śāmīvatībhiḥ
Dativeśāmīvatyai śāmīvatībhyām śāmīvatībhyaḥ
Ablativeśāmīvatyāḥ śāmīvatībhyām śāmīvatībhyaḥ
Genitiveśāmīvatyāḥ śāmīvatyoḥ śāmīvatīnām
Locativeśāmīvatyām śāmīvatyoḥ śāmīvatīṣu

Compound śāmīvati - śāmīvatī -

Adverb -śāmīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria