Declension table of ?śāmīvata

Deva

MasculineSingularDualPlural
Nominativeśāmīvataḥ śāmīvatau śāmīvatāḥ
Vocativeśāmīvata śāmīvatau śāmīvatāḥ
Accusativeśāmīvatam śāmīvatau śāmīvatān
Instrumentalśāmīvatena śāmīvatābhyām śāmīvataiḥ śāmīvatebhiḥ
Dativeśāmīvatāya śāmīvatābhyām śāmīvatebhyaḥ
Ablativeśāmīvatāt śāmīvatābhyām śāmīvatebhyaḥ
Genitiveśāmīvatasya śāmīvatayoḥ śāmīvatānām
Locativeśāmīvate śāmīvatayoḥ śāmīvateṣu

Compound śāmīvata -

Adverb -śāmīvatam -śāmīvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria