Declension table of ?śāmīla

Deva

MasculineSingularDualPlural
Nominativeśāmīlaḥ śāmīlau śāmīlāḥ
Vocativeśāmīla śāmīlau śāmīlāḥ
Accusativeśāmīlam śāmīlau śāmīlān
Instrumentalśāmīlena śāmīlābhyām śāmīlaiḥ śāmīlebhiḥ
Dativeśāmīlāya śāmīlābhyām śāmīlebhyaḥ
Ablativeśāmīlāt śāmīlābhyām śāmīlebhyaḥ
Genitiveśāmīlasya śāmīlayoḥ śāmīlānām
Locativeśāmīle śāmīlayoḥ śāmīleṣu

Compound śāmīla -

Adverb -śāmīlam -śāmīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria