Declension table of ?śāmbūka

Deva

MasculineSingularDualPlural
Nominativeśāmbūkaḥ śāmbūkau śāmbūkāḥ
Vocativeśāmbūka śāmbūkau śāmbūkāḥ
Accusativeśāmbūkam śāmbūkau śāmbūkān
Instrumentalśāmbūkena śāmbūkābhyām śāmbūkaiḥ śāmbūkebhiḥ
Dativeśāmbūkāya śāmbūkābhyām śāmbūkebhyaḥ
Ablativeśāmbūkāt śāmbūkābhyām śāmbūkebhyaḥ
Genitiveśāmbūkasya śāmbūkayoḥ śāmbūkānām
Locativeśāmbūke śāmbūkayoḥ śāmbūkeṣu

Compound śāmbūka -

Adverb -śāmbūkam -śāmbūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria