Declension table of ?śāmbhavīya

Deva

MasculineSingularDualPlural
Nominativeśāmbhavīyaḥ śāmbhavīyau śāmbhavīyāḥ
Vocativeśāmbhavīya śāmbhavīyau śāmbhavīyāḥ
Accusativeśāmbhavīyam śāmbhavīyau śāmbhavīyān
Instrumentalśāmbhavīyena śāmbhavīyābhyām śāmbhavīyaiḥ śāmbhavīyebhiḥ
Dativeśāmbhavīyāya śāmbhavīyābhyām śāmbhavīyebhyaḥ
Ablativeśāmbhavīyāt śāmbhavīyābhyām śāmbhavīyebhyaḥ
Genitiveśāmbhavīyasya śāmbhavīyayoḥ śāmbhavīyānām
Locativeśāmbhavīye śāmbhavīyayoḥ śāmbhavīyeṣu

Compound śāmbhavīya -

Adverb -śāmbhavīyam -śāmbhavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria