Declension table of ?śāmbhavītantra

Deva

NeuterSingularDualPlural
Nominativeśāmbhavītantram śāmbhavītantre śāmbhavītantrāṇi
Vocativeśāmbhavītantra śāmbhavītantre śāmbhavītantrāṇi
Accusativeśāmbhavītantram śāmbhavītantre śāmbhavītantrāṇi
Instrumentalśāmbhavītantreṇa śāmbhavītantrābhyām śāmbhavītantraiḥ
Dativeśāmbhavītantrāya śāmbhavītantrābhyām śāmbhavītantrebhyaḥ
Ablativeśāmbhavītantrāt śāmbhavītantrābhyām śāmbhavītantrebhyaḥ
Genitiveśāmbhavītantrasya śāmbhavītantrayoḥ śāmbhavītantrāṇām
Locativeśāmbhavītantre śāmbhavītantrayoḥ śāmbhavītantreṣu

Compound śāmbhavītantra -

Adverb -śāmbhavītantram -śāmbhavītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria