Declension table of ?śāmbhavadīpikā

Deva

FeminineSingularDualPlural
Nominativeśāmbhavadīpikā śāmbhavadīpike śāmbhavadīpikāḥ
Vocativeśāmbhavadīpike śāmbhavadīpike śāmbhavadīpikāḥ
Accusativeśāmbhavadīpikām śāmbhavadīpike śāmbhavadīpikāḥ
Instrumentalśāmbhavadīpikayā śāmbhavadīpikābhyām śāmbhavadīpikābhiḥ
Dativeśāmbhavadīpikāyai śāmbhavadīpikābhyām śāmbhavadīpikābhyaḥ
Ablativeśāmbhavadīpikāyāḥ śāmbhavadīpikābhyām śāmbhavadīpikābhyaḥ
Genitiveśāmbhavadīpikāyāḥ śāmbhavadīpikayoḥ śāmbhavadīpikānām
Locativeśāmbhavadīpikāyām śāmbhavadīpikayoḥ śāmbhavadīpikāsu

Adverb -śāmbhavadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria