Declension table of ?śāmbhavadeva

Deva

MasculineSingularDualPlural
Nominativeśāmbhavadevaḥ śāmbhavadevau śāmbhavadevāḥ
Vocativeśāmbhavadeva śāmbhavadevau śāmbhavadevāḥ
Accusativeśāmbhavadevam śāmbhavadevau śāmbhavadevān
Instrumentalśāmbhavadevena śāmbhavadevābhyām śāmbhavadevaiḥ śāmbhavadevebhiḥ
Dativeśāmbhavadevāya śāmbhavadevābhyām śāmbhavadevebhyaḥ
Ablativeśāmbhavadevāt śāmbhavadevābhyām śāmbhavadevebhyaḥ
Genitiveśāmbhavadevasya śāmbhavadevayoḥ śāmbhavadevānām
Locativeśāmbhavadeve śāmbhavadevayoḥ śāmbhavadeveṣu

Compound śāmbhavadeva -

Adverb -śāmbhavadevam -śāmbhavadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria