Declension table of ?śāmbhavāha

Deva

MasculineSingularDualPlural
Nominativeśāmbhavāhaḥ śāmbhavāhau śāmbhavāhāḥ
Vocativeśāmbhavāha śāmbhavāhau śāmbhavāhāḥ
Accusativeśāmbhavāham śāmbhavāhau śāmbhavāhān
Instrumentalśāmbhavāhena śāmbhavāhābhyām śāmbhavāhaiḥ śāmbhavāhebhiḥ
Dativeśāmbhavāhāya śāmbhavāhābhyām śāmbhavāhebhyaḥ
Ablativeśāmbhavāhāt śāmbhavāhābhyām śāmbhavāhebhyaḥ
Genitiveśāmbhavāhasya śāmbhavāhayoḥ śāmbhavāhānām
Locativeśāmbhavāhe śāmbhavāhayoḥ śāmbhavāheṣu

Compound śāmbhavāha -

Adverb -śāmbhavāham -śāmbhavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria