Declension table of śāmbhava

Deva

MasculineSingularDualPlural
Nominativeśāmbhavaḥ śāmbhavau śāmbhavāḥ
Vocativeśāmbhava śāmbhavau śāmbhavāḥ
Accusativeśāmbhavam śāmbhavau śāmbhavān
Instrumentalśāmbhavena śāmbhavābhyām śāmbhavaiḥ śāmbhavebhiḥ
Dativeśāmbhavāya śāmbhavābhyām śāmbhavebhyaḥ
Ablativeśāmbhavāt śāmbhavābhyām śāmbhavebhyaḥ
Genitiveśāmbhavasya śāmbhavayoḥ śāmbhavānām
Locativeśāmbhave śāmbhavayoḥ śāmbhaveṣu

Compound śāmbhava -

Adverb -śāmbhavam -śāmbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria