Declension table of ?śāmbharanagara

Deva

NeuterSingularDualPlural
Nominativeśāmbharanagaram śāmbharanagare śāmbharanagarāṇi
Vocativeśāmbharanagara śāmbharanagare śāmbharanagarāṇi
Accusativeśāmbharanagaram śāmbharanagare śāmbharanagarāṇi
Instrumentalśāmbharanagareṇa śāmbharanagarābhyām śāmbharanagaraiḥ
Dativeśāmbharanagarāya śāmbharanagarābhyām śāmbharanagarebhyaḥ
Ablativeśāmbharanagarāt śāmbharanagarābhyām śāmbharanagarebhyaḥ
Genitiveśāmbharanagarasya śāmbharanagarayoḥ śāmbharanagarāṇām
Locativeśāmbharanagare śāmbharanagarayoḥ śāmbharanagareṣu

Compound śāmbharanagara -

Adverb -śāmbharanagaram -śāmbharanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria