Declension table of ?śāmbharāyiṇīvrata

Deva

NeuterSingularDualPlural
Nominativeśāmbharāyiṇīvratam śāmbharāyiṇīvrate śāmbharāyiṇīvratāni
Vocativeśāmbharāyiṇīvrata śāmbharāyiṇīvrate śāmbharāyiṇīvratāni
Accusativeśāmbharāyiṇīvratam śāmbharāyiṇīvrate śāmbharāyiṇīvratāni
Instrumentalśāmbharāyiṇīvratena śāmbharāyiṇīvratābhyām śāmbharāyiṇīvrataiḥ
Dativeśāmbharāyiṇīvratāya śāmbharāyiṇīvratābhyām śāmbharāyiṇīvratebhyaḥ
Ablativeśāmbharāyiṇīvratāt śāmbharāyiṇīvratābhyām śāmbharāyiṇīvratebhyaḥ
Genitiveśāmbharāyiṇīvratasya śāmbharāyiṇīvratayoḥ śāmbharāyiṇīvratānām
Locativeśāmbharāyiṇīvrate śāmbharāyiṇīvratayoḥ śāmbharāyiṇīvrateṣu

Compound śāmbharāyiṇīvrata -

Adverb -śāmbharāyiṇīvratam -śāmbharāyiṇīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria