Declension table of ?śāmbharāyiṇī

Deva

FeminineSingularDualPlural
Nominativeśāmbharāyiṇī śāmbharāyiṇyau śāmbharāyiṇyaḥ
Vocativeśāmbharāyiṇi śāmbharāyiṇyau śāmbharāyiṇyaḥ
Accusativeśāmbharāyiṇīm śāmbharāyiṇyau śāmbharāyiṇīḥ
Instrumentalśāmbharāyiṇyā śāmbharāyiṇībhyām śāmbharāyiṇībhiḥ
Dativeśāmbharāyiṇyai śāmbharāyiṇībhyām śāmbharāyiṇībhyaḥ
Ablativeśāmbharāyiṇyāḥ śāmbharāyiṇībhyām śāmbharāyiṇībhyaḥ
Genitiveśāmbharāyiṇyāḥ śāmbharāyiṇyoḥ śāmbharāyiṇīnām
Locativeśāmbharāyiṇyām śāmbharāyiṇyoḥ śāmbharāyiṇīṣu

Compound śāmbharāyiṇi - śāmbharāyiṇī -

Adverb -śāmbharāyiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria