Declension table of ?śāmbhara

Deva

NeuterSingularDualPlural
Nominativeśāmbharam śāmbhare śāmbharāṇi
Vocativeśāmbhara śāmbhare śāmbharāṇi
Accusativeśāmbharam śāmbhare śāmbharāṇi
Instrumentalśāmbhareṇa śāmbharābhyām śāmbharaiḥ
Dativeśāmbharāya śāmbharābhyām śāmbharebhyaḥ
Ablativeśāmbharāt śāmbharābhyām śāmbharebhyaḥ
Genitiveśāmbharasya śāmbharayoḥ śāmbharāṇām
Locativeśāmbhare śāmbharayoḥ śāmbhareṣu

Compound śāmbhara -

Adverb -śāmbharam -śāmbharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria