Declension table of ?śāmbavya

Deva

MasculineSingularDualPlural
Nominativeśāmbavyaḥ śāmbavyau śāmbavyāḥ
Vocativeśāmbavya śāmbavyau śāmbavyāḥ
Accusativeśāmbavyam śāmbavyau śāmbavyān
Instrumentalśāmbavyena śāmbavyābhyām śāmbavyaiḥ śāmbavyebhiḥ
Dativeśāmbavyāya śāmbavyābhyām śāmbavyebhyaḥ
Ablativeśāmbavyāt śāmbavyābhyām śāmbavyebhyaḥ
Genitiveśāmbavyasya śāmbavyayoḥ śāmbavyānām
Locativeśāmbavye śāmbavyayoḥ śāmbavyeṣu

Compound śāmbavya -

Adverb -śāmbavyam -śāmbavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria