Declension table of ?śāmbavika

Deva

MasculineSingularDualPlural
Nominativeśāmbavikaḥ śāmbavikau śāmbavikāḥ
Vocativeśāmbavika śāmbavikau śāmbavikāḥ
Accusativeśāmbavikam śāmbavikau śāmbavikān
Instrumentalśāmbavikena śāmbavikābhyām śāmbavikaiḥ śāmbavikebhiḥ
Dativeśāmbavikāya śāmbavikābhyām śāmbavikebhyaḥ
Ablativeśāmbavikāt śāmbavikābhyām śāmbavikebhyaḥ
Genitiveśāmbavikasya śāmbavikayoḥ śāmbavikānām
Locativeśāmbavike śāmbavikayoḥ śāmbavikeṣu

Compound śāmbavika -

Adverb -śāmbavikam -śāmbavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria