Declension table of ?śāmbavānandakalpa

Deva

MasculineSingularDualPlural
Nominativeśāmbavānandakalpaḥ śāmbavānandakalpau śāmbavānandakalpāḥ
Vocativeśāmbavānandakalpa śāmbavānandakalpau śāmbavānandakalpāḥ
Accusativeśāmbavānandakalpam śāmbavānandakalpau śāmbavānandakalpān
Instrumentalśāmbavānandakalpena śāmbavānandakalpābhyām śāmbavānandakalpaiḥ śāmbavānandakalpebhiḥ
Dativeśāmbavānandakalpāya śāmbavānandakalpābhyām śāmbavānandakalpebhyaḥ
Ablativeśāmbavānandakalpāt śāmbavānandakalpābhyām śāmbavānandakalpebhyaḥ
Genitiveśāmbavānandakalpasya śāmbavānandakalpayoḥ śāmbavānandakalpānām
Locativeśāmbavānandakalpe śāmbavānandakalpayoḥ śāmbavānandakalpeṣu

Compound śāmbavānandakalpa -

Adverb -śāmbavānandakalpam -śāmbavānandakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria