Declension table of ?śāmbaraśilpa

Deva

NeuterSingularDualPlural
Nominativeśāmbaraśilpam śāmbaraśilpe śāmbaraśilpāni
Vocativeśāmbaraśilpa śāmbaraśilpe śāmbaraśilpāni
Accusativeśāmbaraśilpam śāmbaraśilpe śāmbaraśilpāni
Instrumentalśāmbaraśilpena śāmbaraśilpābhyām śāmbaraśilpaiḥ
Dativeśāmbaraśilpāya śāmbaraśilpābhyām śāmbaraśilpebhyaḥ
Ablativeśāmbaraśilpāt śāmbaraśilpābhyām śāmbaraśilpebhyaḥ
Genitiveśāmbaraśilpasya śāmbaraśilpayoḥ śāmbaraśilpānām
Locativeśāmbaraśilpe śāmbaraśilpayoḥ śāmbaraśilpeṣu

Compound śāmbaraśilpa -

Adverb -śāmbaraśilpam -śāmbaraśilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria