Declension table of ?śāmbalāmbāvarmaratna

Deva

NeuterSingularDualPlural
Nominativeśāmbalāmbāvarmaratnam śāmbalāmbāvarmaratne śāmbalāmbāvarmaratnāni
Vocativeśāmbalāmbāvarmaratna śāmbalāmbāvarmaratne śāmbalāmbāvarmaratnāni
Accusativeśāmbalāmbāvarmaratnam śāmbalāmbāvarmaratne śāmbalāmbāvarmaratnāni
Instrumentalśāmbalāmbāvarmaratnena śāmbalāmbāvarmaratnābhyām śāmbalāmbāvarmaratnaiḥ
Dativeśāmbalāmbāvarmaratnāya śāmbalāmbāvarmaratnābhyām śāmbalāmbāvarmaratnebhyaḥ
Ablativeśāmbalāmbāvarmaratnāt śāmbalāmbāvarmaratnābhyām śāmbalāmbāvarmaratnebhyaḥ
Genitiveśāmbalāmbāvarmaratnasya śāmbalāmbāvarmaratnayoḥ śāmbalāmbāvarmaratnānām
Locativeśāmbalāmbāvarmaratne śāmbalāmbāvarmaratnayoḥ śāmbalāmbāvarmaratneṣu

Compound śāmbalāmbāvarmaratna -

Adverb -śāmbalāmbāvarmaratnam -śāmbalāmbāvarmaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria