Declension table of śāmana

Deva

MasculineSingularDualPlural
Nominativeśāmanaḥ śāmanau śāmanāḥ
Vocativeśāmana śāmanau śāmanāḥ
Accusativeśāmanam śāmanau śāmanān
Instrumentalśāmanena śāmanābhyām śāmanaiḥ śāmanebhiḥ
Dativeśāmanāya śāmanābhyām śāmanebhyaḥ
Ablativeśāmanāt śāmanābhyām śāmanebhyaḥ
Genitiveśāmanasya śāmanayoḥ śāmanānām
Locativeśāmane śāmanayoḥ śāmaneṣu

Compound śāmana -

Adverb -śāmanam -śāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria