Declension table of ?śāmaladāsa

Deva

MasculineSingularDualPlural
Nominativeśāmaladāsaḥ śāmaladāsau śāmaladāsāḥ
Vocativeśāmaladāsa śāmaladāsau śāmaladāsāḥ
Accusativeśāmaladāsam śāmaladāsau śāmaladāsān
Instrumentalśāmaladāsena śāmaladāsābhyām śāmaladāsaiḥ śāmaladāsebhiḥ
Dativeśāmaladāsāya śāmaladāsābhyām śāmaladāsebhyaḥ
Ablativeśāmaladāsāt śāmaladāsābhyām śāmaladāsebhyaḥ
Genitiveśāmaladāsasya śāmaladāsayoḥ śāmaladāsānām
Locativeśāmaladāse śāmaladāsayoḥ śāmaladāseṣu

Compound śāmaladāsa -

Adverb -śāmaladāsam -śāmaladāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria