Declension table of ?śāmadatta

Deva

MasculineSingularDualPlural
Nominativeśāmadattaḥ śāmadattau śāmadattāḥ
Vocativeśāmadatta śāmadattau śāmadattāḥ
Accusativeśāmadattam śāmadattau śāmadattān
Instrumentalśāmadattena śāmadattābhyām śāmadattaiḥ śāmadattebhiḥ
Dativeśāmadattāya śāmadattābhyām śāmadattebhyaḥ
Ablativeśāmadattāt śāmadattābhyām śāmadattebhyaḥ
Genitiveśāmadattasya śāmadattayoḥ śāmadattānām
Locativeśāmadatte śāmadattayoḥ śāmadatteṣu

Compound śāmadatta -

Adverb -śāmadattam -śāmadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria