Declension table of śāma

Deva

NeuterSingularDualPlural
Nominativeśāmam śāme śāmāni
Vocativeśāma śāme śāmāni
Accusativeśāmam śāme śāmāni
Instrumentalśāmena śāmābhyām śāmaiḥ
Dativeśāmāya śāmābhyām śāmebhyaḥ
Ablativeśāmāt śāmābhyām śāmebhyaḥ
Genitiveśāmasya śāmayoḥ śāmānām
Locativeśāme śāmayoḥ śāmeṣu

Compound śāma -

Adverb -śāmam -śāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria